सावरकर विरुद्धं निन्दनायाः सरणिः न स्थाज्ञामाना ।
एतादृश निन्दां समाजस्य सभ्याः वा सज्जनाः वा न कुर्वन्तः सन्ति ।


जाति मत नाम्ना ये विभजनम् कृतवन्तः ते एव सावरकरम् दूषयन्तः सन्ति ।
प्राक् कृत आरोपाणाम् उत्तरं प्राप्य ये पलायनं कृतवन्तः ते एव पुनः तान् एव आरोपान एव आरोपान् आरभन्ते ।
स्व स्व राजकीय अस्थित्व रक्षणार्थं तदा तदा सावरकर सदृशं महात्मानं दूषयन्ति ।


तदा अत्यन्तं दुःखाय कल्पते अस्मभ्यं । सवरकरः न केवलं स्वतन्त्रता सेनानि अपि तु स्वतन्त्रता संग्रामस्य अग्रेसरः आसीत् ।
बाल्ये एव अभिनव भारत इति संघतनम् कृत्वा ततः प्राक् राष्ट्रभक्ति नाम्ना भूषित उग्रगामि सेनां मिष्रमेल इति नाम कृत्वा बहिः सामाजिका कार्यं कुर्वन्तः अन्तः क्रांतिकार्यं कुर्वन्तः आसन् ।


सवरकरस्य बहु मुख्य प्रेरकः शिवाजिः आसीत् । महाराश्ट्रस्य क्रांतिकार्यार्थं प्रेरकाः तिलकाः सावर्करस्य प्रत्यक्ष प्रेराकाः आसन्।
मराठा परम्परायाः विषये तेषां श्रद्धाभावः आसीत् ।
राष्ट्रस्य हितरक्षणार्थं स्वयमेव स्वजिवनम् ये समर्पितवन्तः तादृश परम्परायाः विषये ते गर्वेण प्रतिपादयन्तिस्म ।
तथैव राष्ट्र हितार्थं स्वदेह समर्पणार्थं सर्वदा सिद्धाः आसन् ।
1857 सिपयी दंगे इति आंदोलनस्य सवरकरः एव प्रेरकाः आसन् ।


तदनन्तरं विदेशे चलित गदर क्रांतिकारिणाम् प्रेरकाः अपि च कर्जन वैली हत्यार्थं, भारते जाक्सन हत्यार्थम् कारणीभूताः अपि एते एव आसन् ।
सवरकराः केषां वचसि अपि प्रामाण्यं न रक्षन्तिस्म ।
यतो हि तेषां राष्ट्र हितमेव अति मुख्यं आसीत् । एतादृश सावरकराः अग्रे कालापानि इति घोरा शिक्षां अपि अनुभूतवन्तः ।


50 वर्षात्मका शिक्षां स्वातंत्र्य क्रांतिकारिणाम् आक्रोश कारणतः 13 वर्षे एव समापितवन्तः । क्रांतिकारिषु अत्यधिक कारागारवासं एते एव अनुभूतवन्तः ।
एतादृश व्यक्तेः विषये निन्दना वचः वक्तुं राजकीय जनानां का नैतिकता…..? अपि च एते स्वातंत्र्य क्रान्तिकारिणः न इति वक्तुं कः आधारः वर्तते…?

Leave a Reply

Your email address will not be published.

This site uses Akismet to reduce spam. Learn how your comment data is processed.